Dictionaries | References भ भ्वाकृष्टिकेन्द्रम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 भ्वाकृष्टिकेन्द्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun पदार्थविज्ञानानुसारेण वस्तुनः सः मध्यबिन्दुः यस्मिन् वस्तुनः पूर्णस्य विस्तारस्य सङ्कुचनं जाते अपि तस्य गुरुत्वाकर्षणशक्तौ किमपि परिणामः न भवति । Ex. अस्य यानस्य भ्वाकृष्टिकेन्द्रं कुत्र अस्ति । ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinगुरुत्व केन्द्र kanಗುರುತ್ವ ಕೇಂದ್ರ kokगुरुत्वकेंद्र marगुरुत्वमध्य Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP