Dictionaries | References

मरीचिः

   
Script: Devanagari

मरीचिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दैत्यविशेषः।   Ex. मरीचेः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  इन्द्रस्य पुत्रविशेषः।   Ex. मरीचेः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : रश्मिः, प्रकाशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP