विद्यालयविशेषः यस्मिन् विद्यालयात् उच्चस्तरीयाणां कक्षाणां कृते अध्यापनं क्रियते।
Ex. अस्य महाविद्यालयस्य प्राचार्यः मम पितृव्यः अस्ति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
तद् विद्यालयस्य भवनं यस्मिन् छात्राः विद्यालयीनस्य कक्षास्तरस्य अपेक्षया उच्चस्तरीयम् अध्ययनं कुर्वन्ति।
Ex. नगरात् बहिः एकस्य नूतनस्य महाविद्यालयस्य निर्माणं प्रचलति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmমহাবিদ্যালয়
bdजौमा फरायसालि
benমহাবিদ্যালয়
gujમહાવિદ્યાલય
hinकॉलेज
kanಕಾಲೇಜು
kasکالیٛج
kokम्हाविद्यालय
malകോളേജ്
marमहाविद्यालय
mniꯀꯂꯦꯖ
nepमहाविद्यालय
oriମହାବିଦ୍ୟାଳୟ
panਕਾਲਜ
tamகல்லூரி
telకళాశాల
urdیونیورسٹی , کالج