Dictionaries | References

मानवजातिशास्त्रज्ञः

   
Script: Devanagari

मानवजातिशास्त्रज्ञः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः मानवजातेः उत्पत्तेः तथामानवस्य सामाजिकसम्बन्धानां ज्ञाता अस्ति।   Ex. अस्मिन् विश्वविद्यालये मानवजातिशास्त्रज्ञस्य कृते रिक्तं पदम् अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP