Dictionaries | References

मुद्गलः

   
Script: Devanagari

मुद्गलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुराणेषु वर्णितः ऋषिविशेषः।   Ex. मुद्गलः दुर्वासः समकालीनः ऋषिः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benমুদগল
gujમુદ્રલ
hinमुद्गल
kokमुद्नल
marमुद्गल
oriମୁଦ୍ଗଲ ଋଷି
panਮੁਰਦੱਲ
urdمُدگل , مُدگل رشی
 noun  व्यायामार्थे उपयुज्यमानं सदण्डं काष्ठविनिर्मितं साधनम्।   Ex. मल्लः मुद्गलेन व्यायामः अकरोत्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdदंफांनि हाथुरा
benমুগুর
gujમુગદળ
hinमुगदर
kasٹونٛگ
kokमुदगल
malകൊട്ടുവടി
marमुदगल
mniꯗꯝꯕꯦꯜ
nepमुङ्ग्रो
oriମୁଦ୍ଗର
panਮੁੱਗਧਰ
tamகர்லாக்கட்டை
telదుడ్డుకర్ర
urdمُگدَر , وہ بھاری لکڑی جوورزش کےلئےہاتھ سےاٹھاتےہیں جس کےعین درمیان میں مُوٹھ لگی ہوتی ہے
 noun  एकः जनसमूहः ।   Ex. मुद्गलस्य उल्लेखः महाभारते वर्तते
 noun  विश्वामित्रस्य पुत्रः ।   Ex. मुद्गलस्य उल्लेखः महाभारते वर्तते
 noun  साकल्यस्य शिष्यः ।   Ex. मुद्गलस्य उल्लेखः विष्णुपुराणे वर्तते
   See : मुद्गल उपनिषद्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP