Dictionaries | References

मूल्यवद्धातुः

   
Script: Devanagari

मूल्यवद्धातुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः धातुः यः मूल्यवान् अस्ति।   Ex. सुवर्णः एकः मूल्यवान् धातुः अस्ति।
ONTOLOGY:
रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP