Dictionaries | References म मैथुनम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मैथुनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun स्त्रीभिः सह पुरुषाणां रतिक्रिया। Ex. अनुचितं मैथुनं नैकाः व्याधीः उत्पादयन्ति। HYPONYMY:बलात्कारः ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:रतम् संभोगः कामकेलिः रतिकर्म सुरतम् सङ्गतम् रतिलक्षम् संवेशनम् अभिमानितम् घर्षितम् संप्रयोगः अनारतम् अब्रह्मचर्यकम् उपसृष्टम् त्रिभद्रम् क्रीडारत्नम् महासुखम् व्यवायः ग्राम्यधर्मः निधुवनम् अभिगमनम् अभिगमः मैथुनगमनम् याभःWordnet:asmসম্ভোগ bdआथोन गोरोबलायनाय benমৈথুন gujમૈથુન hinमैथुन kanಸಂಭೋಗ kasجنسی رِشتہٕ kokसंभोग malലൈംഗികബന്ധം marमैथुन mniꯍꯛꯇꯤꯟꯅꯕꯅ nepमैथुन oriମୈଥୁନ panਸੰਭੋਗ tamசம்போகம் telసంగమం urdجماع , ہم بستری , مباثرت , صحبت , مجامعت , دخول کرنا , بھیدنا , دھنسانا , گھسیڑدینا , داخل کرنا , اڑسانا , پیلنا , see : विवाहः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP