Dictionaries | References

यौगिकपदार्थः

   
Script: Devanagari

यौगिकपदार्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकाधिकानां भिन्नपदार्थानां भिन्नतत्त्वानां वा एकत्रीकरणात् प्राप्तः पदार्थः।   Ex. यौगिकपदार्थानां अध्ययनं रसायनशास्त्रे भवति।
ONTOLOGY:
रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP