मणेः आकरः।
Ex. अस्य क्षेत्रस्य उत्तरदिशि रत्नाकरः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmৰত্নাকৰ
bdरत्न फुंखा
benরত্নাকর
gujરત્નાકર
hinरत्नाकर
kanರತ್ನಗಳ ಸಮೂಹ
kasجَوٲہِرَن ہٕنٛز کھان
kokरत्नाकर
malരത്ന ഖനി
mniꯃꯃꯜ꯭ꯌꯥꯝꯕ꯭ꯅꯨꯡ꯭ꯐꯪꯐꯝ
oriରତ୍ନଖଣି
panਰਤਨਾਂ ਦੀ ਖਾਣ
urdجوہرخیز , گوہرخیز