Dictionaries | References

रत्नाकरः

   
Script: Devanagari

रत्नाकरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मणेः आकरः।   Ex. अस्य क्षेत्रस्य उत्तरदिशि रत्नाकरः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
मणिभूमिः
Wordnet:
asmৰত্নাকৰ
bdरत्न फुंखा
benরত্নাকর
gujરત્નાકર
hinरत्नाकर
kanರತ್ನಗಳ ಸಮೂಹ
kasجَوٲہِرَن ہٕنٛز کھان
kokरत्नाकर
malരത്ന ഖനി
mniꯃꯃꯜ꯭ꯌꯥꯝꯕ꯭ꯅꯨꯡ꯭ꯐꯪꯐꯝ
oriରତ୍ନଖଣି
panਰਤਨਾਂ ਦੀ ਖਾਣ
urdجوہرخیز , گوہرخیز
 noun  एकं नगरम् ।   Ex. रत्नाकरस्य उल्लेखः कथासरित्सागरे वर्तते
 noun  अश्वविशेषः ।   Ex. रत्नाकरस्य उल्लेखः कथासरित्सागरे वर्तते
 noun  एकः जनसमूहः ।   Ex. रत्नाकरस्य उल्लेखः महाभारते वर्तते
 noun  ग्रन्थप्रकारविशेषः ।   Ex. नैकेषां शास्त्रे रत्नाकरः इति ग्रन्थः वर्तते
 noun  पुरुषनामविशेषः ।   Ex. नैकेषां पुरुषाणां नाम रत्नाकरः अस्ति
   See : सागरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP