Dictionaries | References

रभसः

   
Script: Devanagari

रभसः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः ऐन्द्रजालिकः ।   Ex. रभसः शस्त्रेषु क्रियते
 noun  एकः राक्षसः ।   Ex. रभसस्य उल्लेखः कोशे वर्तते
 noun  एकः राजा ।   Ex. रभसः रम्भस्य पुत्रः अस्ति
 noun  एकः वानरः ।   Ex. रभसस्य उल्लेखः रामायणे वर्तते
 noun  एकः कोशकारः ।   Ex. रभसस्य उल्लेखः कोशे वर्तते
SYNONYM:
रभसपालः
 noun  एकः दानवः ।   Ex. रभसस्य उल्लेखः कोशे वर्तते
   See : त्वरा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP