Dictionaries | References

रासायनिकः

   
Script: Devanagari

रासायनिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः पदार्थः यस्मिन् रासायनिक क्रिया भवति ।   Ex. रासायनिक क्रियायां रासायनिकानाम् अणूनां नूतनाः बन्धाः निर्मिताः भवन्ति
ONTOLOGY:
रासायनिक तत्व^अम्ल^गैस इत्यादि (CHML)">रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP