Dictionaries | References

पदार्थः

   
Script: Devanagari

पदार्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यद् सपिण्डं साकारं वा अस्ति।   Ex. दुग्धं पेयं पदार्थम् अस्ति।
HOLO MEMBER COLLECTION:
अवकरनिचयः
HYPONYMY:
अपप्रदानम् अवशेषः घनः वाजीकरणः स्थापनम् परिमलः सुगन्धद्रव्यम् विलयनम् चन्द्रः व्योमस्थाली अभावपदार्थः अपेयम् भरः त्रिपादी निर्माल्यम् रत्नधेनुः कोरकः विस्फोटकः अटकम् तन्तुः प्रध्वंसकः खनिजम् शङ्कुः संवाहकः पिण्डः मिश्रणम् अभिषवः जवनिका पेषः भस्म अवकरः हविः पत्रमुद्रा प्रसाधकम् शिखासूत्रम् रासायनिकद्रव्यम् मुष्टिः बाष्पम् अनलचूर्णम् हिमः प्रतिदर्शः पेयम् खनिज पदार्थः चूर्णः मणिः अच्छः अयस्कान्तः पांशुः पुरीषम् मलः पिष्टम् हेमगन्धिनी अवक्षयः इन्धनम् लगुडः शारीरिकद्रव्यम् विषम् नैवेद्यम् लाक्षा रासायनिकपदार्थः शिला अपचितः परमाणुः अङ्गारः यौगिकपदार्थः मादकद्रव्यम् छादनम् अणुः द्रवः रागः अखाद्यपदार्थः अन्नम् ग्राहः कठिनि खण्डः छत्रम् केन्द्रम् उपजम् प्रक्षेप्य आग्नेय असात्म्यम् पृथक्कृतम् अवदारकम् शूरणः पोतः
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वस्तु द्रव्यम् सत्त्वम्
Wordnet:
asmপদার্থ
bdमुवा
benপদার্থ
gujપદાર્થ
hinपदार्थ
kanಪದಾರ್ಥ
kokपदार्थ
malപദാര്ത്ഥം
marपदार्थ
mniꯄꯣꯠ
nepपदार्थ
oriଦ୍ରବ୍ୟ
panਪਦਾਰਥ
tamதிரவம்
telపదార్ధం
urdمادہ , چیز , شیے , جنس
 noun  प्राचीनभारतस्य दार्शनिकक्षेत्रे आधारभूतः मौलिकः वा विषयः यस्य ज्ञान मोक्षप्राप्तै अत्यावष्यकमिति उक्तं वर्तते ।   Ex. वैशेषिके दर्शने द्रवगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः मन्यन्ते ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   See : शब्दार्थः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP