Dictionaries | References

माध्यमम्

   
Script: Devanagari

माध्यमम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शिक्षणस्य भाषा ।   Ex. अद्यत्वे सर्वे अपि स्वसन्तानं आङ्ग्लीये माध्यमे विद्यालये एव पाठयितुम् इच्छन्ति ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinमाध्यम
marमाध्यम
 noun  कलाक्षेत्रे उपयुज्यमानः स पदार्थः यस्य साहाय्येन नानाविधकृतयः आरच्यन्ते ।   Ex. तैलीये माध्यमे आरेखितम् इद्ं चित्रम् आकर्षकम् अस्ति ।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सा व्यक्तिः यस्यां कस्यचन अन्यस्य आत्मा अन्तः प्रविश्य स्वस्य कथनानि प्रविष्टायाः व्यक्तेः सकाशात् कथयति ।   Ex. माध्यमेन मम प्रश्नस्य समीचीनम् उत्तरं दत्तम् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP