शिक्षणस्य भाषा ।
Ex. अद्यत्वे सर्वे अपि स्वसन्तानं आङ्ग्लीये माध्यमे विद्यालये एव पाठयितुम् इच्छन्ति ।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कलाक्षेत्रे उपयुज्यमानः स पदार्थः यस्य साहाय्येन नानाविधकृतयः आरच्यन्ते ।
Ex. तैलीये माध्यमे आरेखितम् इद्ं चित्रम् आकर्षकम् अस्ति ।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सा व्यक्तिः यस्यां कस्यचन अन्यस्य आत्मा अन्तः प्रविश्य स्वस्य कथनानि प्रविष्टायाः व्यक्तेः सकाशात् कथयति ।
Ex. माध्यमेन मम प्रश्नस्य समीचीनम् उत्तरं दत्तम् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)