ताम्रकुट्टस्य पर्णैः विनिर्मितः जलयुक्तः पदार्थः यः धूपनेत्रे प्रज्वाल्य तस्य धूम्रपानं कुर्वन्ति।
Ex. तमाखोः पानं स्वास्थ्यार्थे हानिकारकः अस्ति।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmধপাত
bdथांखु
benতামাক
gujતમાકુ
hinतंबाकू
kanತಂಬಾಕು
kasتَموکھ
kokतंबाकू
marतंबाखू
nepतमाखु
oriତମ୍ବାଖୁ
panਬੀੜੀ
telపొగాకు
urdتمباکو
धूम्रनलिकादिभिः पेयमानः कर्करेण सह भक्ष्यमाणः पदार्थः।
Ex. सः तमाखुम् अत्ति।
HOLO COMPONENT OBJECT:
ताम्रकूटः
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benতামাক
hinतंबाकू
kasتَمٲکھ پٔتٕر
marतंबाखू
mniꯍꯤꯗꯥꯛ꯭ꯃꯅꯥ
oriତମ୍ବାଖୁ
panਜਰਦਾ
telతంబాకు
urdسرتی , تمباکو
तमालपत्रस्य चूर्णितं रूपं यत् धूम्रनलिकायां संस्थाप्य सेव्यते ।
Ex. मनोहरः तमाखुं पिबति ।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benশুকনো তামাক
gujસુલ્ફો
hinसुलफा
panਸੁਲਫਾ
urdسُلفا