समीदस्य शुक्तं कृत्वा पूरिकाम् इव भर्जित्वा पच्यमानः पदार्थः।
Ex. दीक्षायै चणकेन सह समीदरोटिका रोचते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benভটুরা
gujભટૂરા
hinभठूरा
kokभटुरो
malബട്ടൂര
marभटूरा
oriଭଟୁରା
panਭਟੂਰਾ
tamபட்டூரா
urdبھٹورا