Dictionaries | References

अवकरः

   
Script: Devanagari

अवकरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः पदार्थः यम् अनुपयुक्तम् इति मत्वा क्षिप्यते।   Ex. यन्त्रागाराणाम् अवकराः नदीः प्रदूषयन्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अवक्षयः शेषम् उपक्षयः कान्तारः कान्तारम् क्षिया प्रहीणः
Wordnet:
bdगारनाय मुवा
gujકચરો
hinअपशेष
kanಕೆಟ್ಟ ನೀರು
kasژھۄٹ
marटाकाऊ पदार्थ
mniꯍꯨꯟꯗꯣꯛꯈꯥꯛ
nepअवशेष
oriବର୍ଜ୍ୟବସ୍ତୁ
panਰਹਿੰਦ ਖੂਹੰਦ
tamகழிவுகள்
telవ్యర్థ
urdکچرا , باقیات , بےکار شی , رائیگا ں , بے فائدہ , بے مصرف
   See : रजः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP