Dictionaries | References

रोगप्रतिबन्धः

   
Script: Devanagari

रोगप्रतिबन्धः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि रोगस्य प्रतिबन्धनार्थे तस्य रोगस्य रसस्य सूच्या शरीरे प्रवेशनस्य क्रिया।   Ex. घातकरोगात् त्राणार्थं बालकेभ्यः रोगप्रतिबन्धाः दीयन्ते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
रोगनिरोधनम्
Wordnet:
asmটীকাকৰণ
bdसिथा
benটিকা
gujરસીકરણ
hinटीकाकरण
kanಲಸಿಕೆ
kasڈرٛاپٕس
kokवासीन
malകുത്തിവയ്പ്
marलसीकरण
mniꯇꯤꯀꯥ꯭ꯊꯥꯕ
nepटीकाकरण
oriଟିକା
panਟੀਕਾ
tamதடுப்பூசி போடுதல்
telటీకా
urdٹیکہ , ٹیکہ کاری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP