Dictionaries | References

लालाग्रन्थिः

   
Script: Devanagari

लालाग्रन्थिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आस्ये वर्तमाना सा ग्रन्थिः यस्याः लाला स्रवति।   Ex. आस्ये लालाग्रन्थिनां त्रीणि युग्मानि भवन्ति।
HOLO COMPONENT OBJECT:
पाचनतन्त्रम्
MERO MEMBER COLLECTION:
लाला
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdजुमुदै ग्रन्थि
benশ্লেষ্মা গ্রন্থি
gujલાળ ગ્રંથિ
hinलार ग्रंथि
kanಜೊಲ್ಲು ಗ್ರಂಥಿ
kasسیلؤری گِلینٛد
kokलाळग्रंथी
malഉമിനീര്‍ഗരന്ഥി
marलाळग्रंथी
mniꯇꯤꯟ꯭ꯊꯣꯛꯐꯝꯗ꯭ꯒꯂ꯭ꯥꯅꯗ꯭
oriଲାଳ ଗ୍ରନ୍ଥି
panਲਾਰ ਗ੍ਰੰਥੀ
tamஉமிழ்நீர்சுரப்பி
telచోగగ్రంధి
urdغدود لعاب

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP