साधनविशेषः, लोहादीनां सूची इव तीक्ष्णमुखः स्तम्भः यः दृढीकरणार्थे मुद्गरेण आहत्य कस्मिन् अपि पदार्थे रुध्यते।
Ex. लोहकीलकेन बद्धा इयं मूर्तिः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmগজাল
bdगाजोल
benপেরেক
gujખીલી
hinकील
kanಗೂಟ
kasکِیُٛل
kokखिळो
malആണി
marखिळा
mniꯌꯣꯠꯄꯤ
nepकाँटी
oriକୀଳା
tamஆணி
telమేకు
urdکیل , کھِلّی , میخ