लोहितायते इति।
Ex. लोहितीकृतायां भित्तौ चित्रं निर्मितम्।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
रक्तीकृत अरुणित लोहितायित
Wordnet:
gujઅરુણિત
kanಕೆಂಪು ಬಣ್ಣ ಹಚ್ಚಿದ
oriରକ୍ତିମ
tamகருஞ்சிவப்பான
telఎరుపుచేసిన
urdلال کیاگیا , لال کردہ