Dictionaries | References

वरटः

   
Script: Devanagari

वरटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हंसजातीयः जलखगप्रकारविशेषः।   Ex. वरटः जले विहरति।
HYPONYMY:
मरालः
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कलहंसः सुग्रीवः चक्रपक्षः जालपद् धवलपक्षः नीलाक्षः पारिप्लाव्यः पुरुदंशकः बन्धुरः वक्राङ्गः वार्चः शकवः शितिच्छदः शितिपक्षः श्वेतच्छदः श्वेतगरुतः श्वेतपत्रः सितच्छदः सितपक्षः हंसः हंसकः हरिणः सूतिः चक्रः
Wordnet:
asmপাতিহ্াঁহ
bdफाथि हांसो
benহাস
gujબતક
hinबतख
kanಬಾತುಗೋಳಿ
kasبَطُخ
kokबदक
malതാറാവു്
marबदक
mniꯉꯥꯅꯨ
nepहाँस
oriବତକ
panਬੱਤਕ
tamவாத்து
telబాతు
urdبتخ
 noun  नापितानां एका जातिः ।   Ex. वरटस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP