विविधानां वर्णानां संयोगः।
Ex. तेन कृतः वर्णसङ्करः नेत्रयोः तुदति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benরঙ্গমিলান্তি
gujરંગામેજી
hinरंगामेजी
kasرنٛگموجی
malനിറചാര്ത്ത്
oriମିଶ୍ରିତ ରଙ୍ଗ
panਰੰਗਮੇਜੀ
urdرنگ آمیزی