Dictionaries | References

वल्मीकः

   
Script: Devanagari

वल्मीकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृत्तिकायाः राशिः यत् पुत्तिकानां गृहम् अस्ति।   Ex. पुत्तिकाः आवल्यां वल्मीकात् बहिः आगच्छन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasاول
mniꯂꯩꯁꯧꯕꯨꯡ
panਸਿਉਂਕ ਦਾ ਘਰ
tamகரையான் புற்று
urdتودہ خاک , واملوار , بامی
 noun  एकं स्थानम् ।   Ex. वल्मीकस्य उल्लेखः कथासरित्सागरे वर्तते
   see : वाल्मीकिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP