Dictionaries | References

वसातिः

   
Script: Devanagari

वसातिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इक्ष्वाकुपुत्रः।   Ex. वसातेः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  जनमेजयस्य पुत्रविशेषः।   Ex. वसातेः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  इक्ष्वाकोः पुत्रः ।   Ex. वसातेः उल्लेखः हरिवंशे वर्तते
 noun  एकः जनसमूहः ।   Ex. वसातेः उल्लेखः महाभारते वर्तते
 noun  जन्मेजयस्य पुत्रः ।   Ex. वसातेः उल्लेखः महाभारते वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP