Dictionaries | References

विधानपरिषद्

   
Script: Devanagari

विधानपरिषद्

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : विधानपरिषद

विधानपरिषद्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केषुचित् भारतीयेषु राज्येषु लोकतन्त्रस्य एका प्रतिनिधिसभा यस्याः सदस्याः अप्रत्यक्षनिर्वाचनद्वारा निर्वाचिताः भवन्ति तथा च केचन सदस्याः राज्यपालद्वारा नियुक्ताः भवन्ति।   Ex. विधानपरिषद् विधानमण्डलस्य एकम् अङ्गम् अस्ति यस्याः सदस्यानां कार्यकालः षण्णां वर्षाणां भवति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
benবিধান পরিষদ
gujવિધાન પરિષદ
hinविधान परिषद्
kanವಿಧಾನ ಪರಿಷತ್
kokविधान परिशद
panਵਿਧਾਨ ਪ੍ਰੀਸ਼ਦ
 noun  सा परिषद् या देशार्थे नूतनानि विधानानि करोति तथा च वर्तमानविधानानां संशोधनं च करोति।   Ex. रामस्य पिता विधानपरिषदः सदस्यः अस्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
asmবিধান পৰিষদ
bdआइन आफाद
benবিধানপরিষদ
gujવિધાનસભા
hinविधानपरिषद
kanವಿಧಾನಪರಿಷತ್
kasمجلِسہِ قونوٗن سٲزی
kokविधानपरिशद
malനിയമനിര്മ്മാണസഭ
marविधान परिषद
mniꯑꯥꯏꯟ꯭ꯁꯚꯥꯗ
nepविधान परिषद
oriବିଧାନ ପରିଷଦ
panਵਿਧਾਨਸਭਾ
tamசட்டசபை
telరాష్ట్ర శాసన మండలి
urdمقننہ , مجلس قانون ساز , مجلسدستورساز لیجسلیچر , ودھان پریشد

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP