अनुशासनविषयकः बौद्धग्रन्थविशेषः।
Ex. विनयपिटकः पालीभाषायां लिखितः अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benবিনয় পিটক
gujવિનયપિટક
hinविनय पिटक
kokविनय पिटक
marविनयपिटक
oriବିନୟ ପିଟକ
panਵਿਨਯ ਪਿਟਕ
urdوِنےپِٹَک