Dictionaries | References

विलासमन्दिरम्

   
Script: Devanagari

विलासमन्दिरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भवनविशेषः, राजभवने आमोदप्रमोदार्थे तथा च विलासार्थे वा निर्मितं भवनम्   Ex. कीचकः एकाकीनीं सैरन्ध्रीं विलासमन्दिरे कपटेन आहूतवान्
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdरंजाग्रा न
mniꯍꯔꯥꯎ ꯇꯌꯥꯝꯐꯝ꯭ꯁꯪ
tamஅரண்மனையில் புலனின்பம் நுகர்வதற்குரிய விடுதிகள்
urdرنگ محل , رنگ بھون

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP