Dictionaries | References व विलासमन्दिरम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 विलासमन्दिरम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun भवनविशेषः, राजभवने आमोदप्रमोदार्थे तथा च विलासार्थे वा निर्मितं भवनम् Ex. कीचकः एकाकीनीं सैरन्ध्रीं विलासमन्दिरे कपटेन आहूतवान् ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:विलासभवनम् क्रीडामन्दिरम् रतिमन्दिरम्Wordnet:asmৰং মহল bdरंजाग्रा न benরঙমহল gujરંગમહેલ hinरंगभवन kanರಂಗಭವನ kokरंगभवन malരംഗശാല marरंगमहाल mniꯍꯔꯥꯎ ꯇꯌꯥꯝꯐꯝ꯭ꯁꯪ nepरङ्गशाला oriରଙ୍ଗମହଲ panਰੰਗਮਹਿਲ tamஅரண்மனையில் புலனின்பம் நுகர்வதற்குரிய விடுதிகள் telవిలాసమందిరము urdرنگ محل , رنگ بھون Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP