Dictionaries | References

विवादः

   
Script: Devanagari

विवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अकारणं प्रवृत्तः वादः।   Ex. रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
HYPONYMY:
कलहः कचाकचिः
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वाग्युद्धम्
Wordnet:
asmতর্কা তর্কি
bdहेबग्रांलायनाय
benতর্ক
gujતકરાર
hinतक़रार
kanಜಗಳ
kasجَڑَپ
kokबाचाबाची
marहुज्जत
oriବିତଣ୍ଡା
panਝੜਪ
urdتکرار , حجت , کہاسنی , لفظی جنگ , نوک جھونک
 noun  यस्य विषयस्य द्वौ अथवा अधिकाः विरोधिनः पक्षाः सन्ति तथा च यस्य सत्यतायाः निर्णयः न जातः।   Ex. रामश्यामयोः मध्ये वर्तमानस्य भूमिविषयस्य विवादस्य निर्णयः न जातः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कलहः वादः विप्रलापः विप्रतिपत्तिः
Wordnet:
bdबिबाद
benবিবাদ
kasاِختِلاف
kokवाद
malതര്ക്കം
mniꯌꯦꯠꯅꯕ
nepविवाद
oriମାମଲା
telవివాదము
urdتنازع , جھگڑا , فساد , رنجش , عداوت
   See : वादः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP