Dictionaries | References व विशेषरेलयानम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 विशेषरेलयानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्मिंचित् विशेषे अवसरे विशेषव्यक्तेः कृते वा चालयमानं रेलयानम् । Ex. दुर्गापूजायाः अवसरे मुम्बैयीतः कोलकातानगरपर्यन्तं हावडानामकं किञ्चन विशेषरेलयानं चलति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benস্পেশাল ট্রেন gujસ્પેશ્યલ hinस्पेशल kasسِپیشَل ٹرین kokआगगाडी marविशेष गाडी oriସ୍ପେଶାଲ ଟ୍ରେନ୍ urdاسپیشل , اسپیشل ٹرین Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP