Dictionaries | References

विशेषरेलयानम्

   
Script: Devanagari

विशेषरेलयानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्मिंचित् विशेषे अवसरे विशेषव्यक्तेः कृते वा चालयमानं रेलयानम् ।   Ex. दुर्गापूजायाः अवसरे मुम्बैयीतः कोलकातानगरपर्यन्तं हावडानामकं किञ्चन विशेषरेलयानं चलति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasسِپیشَل ٹرین
oriସ୍ପେଶାଲ ଟ୍ରେନ୍
urdاسپیشل , اسپیشل ٹرین

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP