Dictionaries | References

वीरगतिः

   
Script: Devanagari

वीरगतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  युद्धभूमौ वीरमरणेन प्राप्ता गतिः।   Ex. देहलीनगरे इण्डियागेट इति स्थानस्य भित्तौ वीरगतिं प्राप्तानां सैनिकानां नामानि लिखितानि सन्ति।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
benবীরগতি
gujવીરગતિ
hinवीरगति
malവീരമൃത്യു
marवीरगती
oriବୀରଗତି

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP