Dictionaries | References

शङ्कराचार्यः

   
Script: Devanagari

शङ्कराचार्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अद्वैतमतस्य प्रवर्तकः एकः ख्यातः शैव आचार्यः।   Ex. शङ्कराचार्यः हिन्दूधर्मस्य प्रचारं कृतवान्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  आद्यशङ्कराचार्येण स्थापितः अद्वैतपरम्परायाः भारतवर्षे वर्तमानानां चतुर्णां पीठानां मुख्याः ।   Ex. जगन्नाथपुर्याः गोवर्धनपीठस्य शङ्कराचार्यः स्वामी निश्चलानन्दसरस्वती अस्ति
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP