अद्वैतमतस्य प्रवर्तकः एकः ख्यातः शैव आचार्यः।
Ex. शङ्कराचार्यः हिन्दूधर्मस्य प्रचारं कृतवान्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdشنکرآچاریہ , شنکرسوامی
आद्यशङ्कराचार्येण स्थापितः अद्वैतपरम्परायाः भारतवर्षे वर्तमानानां चतुर्णां पीठानां मुख्याः ।
Ex. जगन्नाथपुर्याः गोवर्धनपीठस्य शङ्कराचार्यः स्वामी निश्चलानन्दसरस्वती अस्ति ।
ONTOLOGY:
उपाधि (Title) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)