Dictionaries | References

शततमः

   
Script: Devanagari

शततमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  गणनायां शतमस्थानीयः।   Ex. कृष्णः शिशुपालस्य शततमम् अपि अपराधं क्षमितवान्। / महात्मनः दर्शनार्थे आगतः भवान् शततमः व्यक्तिः।
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
शततमी शततमम्
Wordnet:
asmশততম
bdजौसेथि
benশততম
gujસોમું
hinसौवाँ
kanನೂರನೆ
kasۂتِم
kokशंबरावें
malനൂറാമത്തെ
marशंभरावा
mniꯆꯥꯝꯃꯁꯨꯕ
nepसयौं
oriଶତତମ
panਸੌਵੇਂ
tamநூற்றுகணக்கான
telనూరవ
urdسواں

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP