तत् तन्त्रं येन प्राणवायुः गृह्यते शरीरस्थः आम्लवायुः निःसरति।
Ex. श्वसनतन्त्रं सम्यक् नास्ति चेत् श्वसनरोगाः उद्भवन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmশ্বাসতন্ত্র
bdहांलानायतन्त्र
benশ্বসনতন্ত্র
gujશ્વસનતંત્ર
hinश्वसनतंत्र
kanಶ್ವಾಸಕೋಶ
kasریسپِریٹری سِسٹَم
kokश्वसन यंत्रण
malശ്വസനം
marश्वसनसंस्था
mniꯅꯨꯡꯁꯥꯁꯣꯔ꯭ꯍꯣꯟꯅꯕ꯭ꯀꯥꯌꯥꯠ
nepश्वासतन्त्र
oriଶ୍ୱସନତନ୍ତ୍ର
panਸਾਹ ਤੰਤਰ
tamமூச்சுக்குழாய்
telశ్వాసవ్యవస్థ
urdنظام تنفس