पञ्चाशतः षण्णां च योगेन प्राप्ता संख्या।
Ex. चतुर्दशानां चतुर्गुणकं भवति षट्पञ्चाशत्।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmছাপন
benছাপান্ন
gujછપ્પન
kasشُوَنزاہ
mniꯌꯥꯡꯈꯩꯇꯔꯨꯛ
nepछपन्न
tamஐம்பத்தி ஆறு
telయాభైఆరు
urdچھپّن , ۵۶ , 56
षट् अधिकं पञ्चाशत् अभिधेया।
Ex. आप्लावेन षट्पञ्चाशत् कुटुम्बानि गृहहीनानि कृतानि।
MODIFIES NOUN:
तत्वम् कर्म
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmছাপন
bdबाजिद
benছাপান্ন
gujછપ્પન
hinछप्पन
kanಐವತ್ತಾರು
kasشُوَنٛزاہ
kokछाप्पन
malഅമ്പത്തിയാറ്
marछप्पन्न
mniꯌꯥꯡꯈꯩ꯭ꯇꯔꯨꯛ
nepछपन्न
oriଛପନ
panਛਪੰਜ੍ਹਾ
tamஐம்பத்தாறு
telయాభై ఆరు
urdچھپن , 56