मुखात् ताम्बूलवल्लिकादीनां रसस्य विनिर्वमनम्।
Ex. पितामहस्य उत्तरीये स्थाने स्थाने ष्ठ्यूतस्य चिह्नानि सन्ति।
ONTOLOGY:
द्रव (Liquid) ➜ रूप (Form) ➜ संज्ञा (Noun)
SYNONYM:
ष्ठ्यूता ष्ठ्यूतम्
Wordnet:
benপিক
gujપીક
hinपीक
kanಉಗಿಯುವುದು
kasپانہٕ تھۄکھ
malമുറുക്കാന് തുപ്പലം
marपिक
oriପାନଛେପ
panਪੀਕ
tamகறை
telఉమ్మికలిసిన తాంబూలరసం
urdپِیک , اگال