Dictionaries | References

सङ्गणकस्मृतितन्त्रम्

   
Script: Devanagari

सङ्गणकस्मृतितन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सङ्गणकावयवविशेषः, संगणकस्था शलका सस्यां सर्वे निदेशाः सञ्चिताः सन्ति।   Ex. सङ्गणकस्मृतितन्त्रं सङ्गणकस्य अतिमहत्त्वपूर्णम् अङ्गम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP