Dictionaries | References स सङ्गतिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सङ्गतिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सह गमनस्य क्रिया। Ex. दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्। HYPONYMY:असत्संसर्गः समन्वयः ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:संसर्गः साहचर्य संवासःWordnet:asmসংগ benসঙ্গ gujસોબત hinसंगति kanಸಹವಾಸ kasصحبَت kokसांगात malസഹവാസം marसंगत mniꯂꯣꯏꯅꯕ nepसङ्गति oriସଂଗତି panਸੰਗਤ telస్నేహం urdصحبت , دوستی , ہمراہی , ساتھ see : वृत्तम्, साहचर्यम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP