Dictionaries | References

सन्यासाश्रमः

   
Script: Devanagari

सन्यासाश्रमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दुधर्मानुसारेण चतुर्षु आश्रमेषु अन्तिमः आश्रमः यस्मिन् विरागेण निष्कामं कर्म कुर्वन्ति।   Ex. प्राचीनकाले जनाः वानप्रस्थाश्रमाद् अनन्तरं दायित्वं पुत्रान् दत्वा संन्यासाश्रमे प्रविशन्ति स्म।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP