Dictionaries | References स समावेशकव्यापी Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 समावेशकव्यापी संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः शब्दः यद्गतसङ्कल्पनायाः अन्यशब्देनाभिहिताः सङ्कल्पनाः विशिष्टाः प्रकाराः सन्ति तथा च यः अन्यशब्दापेक्षया अधिकः व्यापकः अस्ति। Ex. चक्रयानं तथा च वाहनम् अनयोर्द्वयोर्मध्ये वाहनं समावेशकव्यापी शब्दः अस्ति। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:समावेशकव्यापीशब्दः अधिवाचकः अधिवाचकशब्दःWordnet:benঅধিবাচক শব্দ gujઅધિવાચક hinअधिवाचक kanಮೇಲ್ಗಣ ಪದೀಮ kasہَیِپَرنِیَم kokअधिवाचक marअधिवाची mniꯍꯥꯏꯄꯔꯅꯤꯝ oriଅଧିବାଚକ panਲੋਕਪ੍ਰਿਯ ਸ਼ਬਦ tamஉள்ளடங்குமொழியம் telఅధివాచకత urdنکرہ , اسم نکرہ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP