Dictionaries | References

समावेशकव्यापी

   
Script: Devanagari

समावेशकव्यापी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः शब्दः यद्गतसङ्कल्पनायाः अन्यशब्देनाभिहिताः सङ्कल्पनाः विशिष्टाः प्रकाराः सन्ति तथा च यः अन्यशब्दापेक्षया अधिकः व्यापकः अस्ति।   Ex. चक्रयानं तथावाहनम् अनयोर्द्वयोर्मध्ये वाहनं समावेशकव्यापी शब्दः अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP