Dictionaries | References

सुकक्षः

   
Script: Devanagari

सुकक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः ऋषिः।   Ex. सुकक्षः अङ्गिरायाः वंशे जातः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benসুকক্ষ
gujસુકક્ષ
hinसुकक्ष
kasسُککش
kokसुकक्ष
malസുകക്ഷന്‍
marसुकक्ष
oriସୁକକ୍ଷ
panਸੁਕਸ਼
urdسوککس
 noun  एकः लेखकः ।   Ex. सुकक्षस्य उल्लेखः ऋग्वेदनुक्रमणिकायां वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP