सोपानानाम् मार्गः।
Ex. वापी चास्मिन् मरकतशिताबद्धसोपानमार्गा [मेघ 76]।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सोपानपद्धतिः सोपानश्रेणिः अधिरोहिणी निःश्रयणी शालारम्
Wordnet:
asmখটখটি
hinसीढ़ी
kasکٲٹھ ہیر
kokनिसण
malകോണിപ്പടി
mniꯀꯩꯔꯥꯛ
nepभर्याङ
oriସିଡ଼ି
panਪੌੜੀ
urdسیڑھی , زینہ