Dictionaries | References

सोपानपद्धतिः

   
Script: Devanagari

सोपानपद्धतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ऊर्ध्वगमनार्थे अधोगमनार्थे वा सोपानयुक्तं विनिर्मितः मार्गः।   Ex. गृहे पटलोपरि गमनार्थे सोपानपद्धतिः विनिर्मिता।
HOLO COMPONENT OBJECT:
सोपान कूपम्
Wordnet:
asmখট খটি
mniꯊꯥꯛ ꯊꯥꯛ
urdسیڑھی , زینہ , نَردبَان
   see : सोपानमार्ग

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP