-
सावध असणे
-
Beware,v. i.
सावधान-अप्रमत-अवहितaभू 1 P.; ‘b. of your enemies’ शत्रुविषये सावधानो भव; ‘b. lest you will be seduced by pleasures’ सावधानो भव नोचेद्विषयैः प्रलोभ्येथाः; or तथा प्रयतेथा यथानाक्षिप्यसे विषयैः (Ka. 109).
-
To BEWARE , v. n.अवधा (c. 3. -धत्ते -धातुं), सावधानः -ना -नं भू, अवधानंकृ. —
(Abstain from, avoid) परिहृ (c. 1. -हरति -हर्त्तुं), वृज् in caus. (वर्जयति -यितुं), विवृज्, परिवृज्;
‘beware of men,’ सानु-षेभ्योऽवधत्त;
‘beware of too great avarice,’ अतिलोभात् साव-धानो भव;
‘beware lest any one deceive you,’ सावधाना भवतकोऽपि युष्मान् न भ्रमयेत्.
-
सावध राहणे
Site Search
Input language: