Dictionaries | References

स्यमन्तकमणिः

   
Script: Devanagari

स्यमन्तकमणिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः पौराणिकः मणिः यः सूर्येण सत्राजितः उपासनया प्रसद्य तस्मै दत्तः।   Ex. एकवारं स्यमन्तकमणिः कृष्णेन हृतः इति जनाः निनिन्दुः।
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP