विष्णोः चतुर्विंशतिषु अवतारेषु एकः।
Ex. आसामे हयग्रीवस्य मन्दिरम् अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benহয়গ্রীব
gujહયગ્રીવ
hinहयग्रीव
kokहयग्रीव
malഹയഗ്രീവന്
marहयग्रीव
oriହୟଗ୍ରୀବ
panਹਯਗ੍ਰੀਵ
tamஹயகீர்வ்
urdہےگریو , اشوگریو
एकः असुरः।
Ex. हयग्रीवः कल्पान्ते सुप्तात् ब्रह्मदेवात् वेदान् गृहीत्वा पलायितः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
ब्रह्मवेदप्रहर्ता
Wordnet:
oriହୟଗ୍ରୀବ ଅସୁର
panਹਯਗ੍ਰੀਵ
urdہےگریو
तान्त्रिकाणां बौद्धानाम् एका देवता।
Ex. तान्त्रिकः हयग्रीवस्य उपासनायां रतः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)