नदीविशेषः।
Ex. तीर्थयात्रायाम् अस्माभिः कपिलानद्याः हिरण्यनद्याः सरस्वत्याः च सङ्गमे स्नानं कृतम्।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benহিরণ্য নদী
gujહિરણ્ય
hinहिरण्य
kokहिरण्य
marहिरण्यक
oriହିରଣ୍ୟ
panਹਿਰਨਅ
urdہیرن , ہیرن ندی