Dictionaries | References

ह्यः

   
Script: Devanagari

ह्यः

A Sanskrit English Dictionary | Sanskrit  English |   | 
ह्यः   in comp. for ह्यस्.

ह्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adverb  अद्यतनीय दिनात् पूर्वं दिनम्।   Ex. ह्यः अहम् अत्र नासीत्।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
समयसूचक (Time)क्रिया विशेषण (Adverb)
SYNONYM:
पूर्वेद्युः गतदिनम् गतदिवसम् धर्मवासरः धर्माहः
Wordnet:
bdमैया
gujકાલ
hinकल
kasراتھ
telనిన్న
urdکل , گزشتہ کل
 adverb  गतदिनम् यत् अद्यतनीयात् दिनात् अव्यवहितपूर्वं वर्तते।   Ex. अहं ह्यः गृहम् आगच्छामि।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
समयसूचक (Time)क्रिया विशेषण (Adverb)
Wordnet:
asmকাইলৈ
bdगाबोन
gujકાલે
kasپَگاہ
telరేపు
 noun  गतं दिनम्।   Ex. ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
ONTOLOGY:
समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कल्यम् गतदिनम् गतदिवसम् धर्मवासरः धर्माहः पूर्वेद्युः
Wordnet:
asmযোৱাকালি
benগতকাল
gujકાલ
hinकल
kanನೆನ್ನೆ
kasراتھ , کالہٕ , یَوٕ
kokकाल
malഇന്നലെ
marकाल
mniꯉꯔꯥꯡ
nepहिजो
oriଗଲାକାଲି
panਕੱਲ
tamநேற்று
telనిన్న
urdکل , گذشتہ , پچھلاکل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP