Dictionaries | References

आरक्षणम्

   
Script: Devanagari

आरक्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टस्य मनुष्यस्य कृते संस्थायाः कृते जातेः कृते वा कस्यचित् स्थानस्य कक्षस्य वा निश्चितीकरणम्।   Ex. ह्यः रायपुरनगरं गन्तुं मेल इति याने आरक्षणं न प्राप्तम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP