श्री गङ्गास्तोत्र

भारतात नद्यांना वैदिक काळापासून जीवनदायिनी मानले आहे, आणि त्यांना देवी देवतांच्या रूपात मानून त्यांची पूजा केली जाते.


गंगास्तोत्र
देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे । शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥१॥
भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः । नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् ॥२॥
हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे । दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम् ॥३॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् । मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥४॥
पतितोद्धारिणि जाह्नवि गंगे खण्डित गिरिवरमण्डित भंगे । भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥५॥
कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके । पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे ॥६॥
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः । नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे ॥७॥
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे । इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥८॥
रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम् । त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥९॥
अलकानंदे परमानंदे कुरु करुणामयि कातरवन्द्ये । तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥१०॥
वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः । अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः ॥११॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये । गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥१२॥
येषां हृदये गंगा भक्तिः तेषां भवति सदा सुखमुक्तिः । मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः ॥१३॥
गंगास्तोत्रमिदं भवसारं वांछितफलदम् विमलं सारम् । शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तम् ॥१४॥
॥इति श्रीमच्छंकराचार्यविरचितं गंगास्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP