स्वर्गे वसन्त्यः अङ्गनाः।
Ex. उर्वश्याद्याः अप्सरसः सन्ति।
HYPONYMY:
मित्रा चित्रा काहला सुवर्णमेखली सुवपुः विजयन्ती नन्दा वीणावती साधारणी नीलाञ्जसा सुकेशी सुतारा घृताची सूचिका स्तावा रक्षिता समिची शुचिका वरंवरा रितुशाला सुगन्धा सुरजा सुदती क्षेमा सुभगा सुबाहुः सुप्रिया हिमा नागदन्ता उमलोचा विश्वाची अनपाया अद्रिका असिता अजगन्धा सहजन्या विद्योत् लक्षणा सुप्रतिष्ठिता प्रजागरा विद्युता विद्युत्पर्णी रुचिः सुयशा सुरथा सुप्रतिष्ठता महाचित्ता लोहित्या वामना प्रमाथिनी सुमङ्गला सुमदनात्मजा पूर्वचित्तिः मनोहरा सुन्दता सुधामुखी सुमुखी सुरता सुभुजा सुवृत्ता सौदामनी सेनजित् सोमा स्वयम्प्रभा हेमदन्ता हंसपदी हेमा सुक्रीडा पञ्चचूडा जम्बुमतिः प्रम्लोचा मञ्जुघोषा सुग्रीवा प्रभा दिव्या निम्नलोचा अलम्बुषा तिलोत्तमा चित्रलेखा चारुकेशी केशिनी अनुम्लोचा उर्वशी रम्भा मेनका दण्डगौरी
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
स्वर्वेश्याः अप्सराः
Wordnet:
benঅপ্সরা
gujઅપ્સરા
hinअप्सरा
kanಅಪ್ಸರೆ
kasاَفسرا
kokअप्सरा
malഅപ്സരസുകള്
marअप्सरा
mniꯂꯥꯏꯔꯩꯕꯥꯛꯀꯤ꯭ꯖꯒꯣꯏꯁꯥꯕꯤ
oriଅପ୍ସରା
tamஅப்சரா
urdاپسرا , پری , حور